Śrīkoṣa
Chapter 5

Verse 5.44

खातहोमं बहिः खातात् स्थण्डिले चतुरश्रके।
स्थापयित्वाग्निमादीप्य मूलमन्त्रेण देशिकः।। 5.44 ।।