Śrīkoṣa
Chapter 30

Verse 30.19

ग्रामालयाश्रयाणां च विष्ण्वादीनां च वै प्रिये।
न कर्तव्योत्सवस्तावद्यावत्तीर्थावसानकम्।। 30.19 ।।