Śrīkoṣa
Chapter 30

Verse 30.23

उत्सवे वर्तमाने तु त्द्वीथीषु वरानने।
नरास्तु मङ्गल कार्यं स्वगृहे नाप्नुयुस्तदा।। 30.23 ।।