Śrīkoṣa
Chapter 5

Verse 5.45

कुर्यादाज्येन सूक्तेन पौरुषेण च वै चरुम्।
गुल्ग्गुलं तिलनीवारं जुहुयान्मूलविद्यया।। 5.45 ।।