Śrīkoṣa
Chapter 30

Verse 30.26

पादप्रक्षालनं कृत्वा ह्युपस्पृश्य यथाविधि।
स्वर्णादिपात्रे गन्धं च कदल्यादिफलैर्युतम्।। 30.26 ।।