Śrīkoṣa
Chapter 30

Verse 30.32

उत्सवार्थं प्रपां चैव कारयिष्यामि वै हरे।
अनुज्ञां देहि मे देव शरणागतवत्सल।। 30.32 ।।