Śrīkoṣa
Chapter 30

Verse 30.35

शिल्पिनो रथकारांश्च रथादींश्च यथाक्रमम्।
समीकर्तुं नियुज्याथ सुमुर्हूर्ते सुलग्नके।। 30.35 ।।