Śrīkoṣa
Chapter 31

Verse 31.4

शुद्धवस्तत्रैर्यज्ञसूत्रैरूर्ध्वपुण्ड्रैरलंकृतः।
कटकाङ्गदकेयूरैर्गन्धमाल्यैरलंकृतः।। 31.4 ।।