Śrīkoṣa
Chapter 31

Verse 31.7

आदाय विष्वक्सेनस्य संनिधिं प्राप्य देशिकः।
संपूज्य विष्वक्सेनं तं प्रार्थयेन्मृद्‌ग्रहाय च।। 31.7 ।।