Śrīkoṣa
Chapter 31

Verse 31.14

कर्मकाले मया यूयं स्थित्वा यागमतन्द्रिताः।
समाप्य यज्ञकार्याणि प्राप्यानुज्ञां ततो हरेः।। 31.14 ।।