Śrīkoṣa
Chapter 31

Verse 31.15

गन्तुमर्हसि सर्वज्ञा गृह्णीत प्रार्थनां मम।
इत्यभ्यर्थ्य ततस्तेभ्यः अनुज्ञां प्रतिगृह्य च।। 31.15 ।।