Śrīkoṣa
Chapter 31

Verse 31.16

ततः स्वदेहशुद्ध्यर्थमृत्विक्साधकशुद्धये।
पूजोपकरणानां च पुण्याहं वाचयेद्रमे।। 31.16 ।।