Śrīkoṣa
Chapter 31

Verse 31.17

तज्जलैरात्मनः शुद्धिमन्येषामपि कारयेत्।
स्वयं द्रव्याणि सर्वाणि प्रोक्षयेत्पूजयेद्धरिम्।। 31.17 ।।