Śrīkoṣa
Chapter 31

Verse 31.19

अतृप्तामृतलोकेश पूर्णकाम रमापते।
उत्सवोऽयं मयारब्धो बालिशेन हरे तव।। 31.19 ।।