Śrīkoṣa
Chapter 31

Verse 31.22

सेनापते मया सार्धं सर्वकार्याणि साधय।
आगच्छ मृदमानेमुत्सवाङ्कुरकर्मणे।। 31.22 ।।