Śrīkoṣa
Chapter 31

Verse 31.25

विष्वक्सेनं प्रापयित्वा प्रपायां तत्र वै रमे।
पुण्याहवारिणा प्रोक्ष्य स्थापयेत्सैन्यनायकम्।। 31.25 ।।