Śrīkoṣa
Chapter 31

Verse 31.27

एवं विलिख्य वसुधां धान्यपीठं ततो गुरुः।
शिरः प्रदेशे तस्यास्तु दक्षिणे वा प्रकल्पयेत्।। 31.27 ।।