Śrīkoṣa
Chapter 31

Verse 31.40

धाम प्रदक्षिणीकृत्य नयेन्मण्डपमब्जजे।
तां मृदं मण्डपे न्यस्य वीथीः सर्वाः परिक्रियात्।। 31.40 ।।