Śrīkoṣa
Chapter 31

Verse 31.42

शोधयेद्गोमयाम्भोभिर्गन्धयेद् गन्धवारिणा।
चन्दनागरुधूपैश्च धूपयेत् सर्ववीथिकाः।। 31.42 ।।