Śrīkoṣa
Chapter 31

Verse 31.46

नालिकेराणि पूगीनि फलानि पनसान्यपि।
लम्बयेन्मण्डपस्योत्ध्वे पानीयानि च दापयेत्।। 31.46 ।।