Śrīkoṣa
Chapter 31

Verse 31.47

वीथिकासु च सर्वासु तथा सद्मसु सर्वतः।
गोपुराणां च कुम्भेषु मण्डपेषु पताकिकाः।। 31.47 ।।