Śrīkoṣa
Chapter 31

Verse 31.48

बन्धयेच्चित्रवर्णाश्च पक्षिराजविचित्रिताः।
देशाद्देशादागतानां मद्भक्तानां वरानने।। 31.48 ।।