Śrīkoṣa
Chapter 31

Verse 31.49

तृतीयावरणे वापि चतुर्थावरणेऽपि वा।
शयनार्थं भोजनाय पानीयार्थं सुखार्थकम्।। 31.49 ।।