Śrīkoṣa
Chapter 31

Verse 31.53

चतुर्दिक्षु चतुर्द्वारं गवाक्षैः समलंकृतम्।
तन्मध्ये पालिकादीनां स्थापने वीथिवर्जिता।। 31.53 ।।