Śrīkoṣa
Chapter 31

Verse 31.55

वेदिकासु च सर्वासु व्रीहिभिः स्थण्डिलानि च।
पद्मानि विलिखेत्तेषु मन्त्रोच्चारणपूर्वकम्।। 31.55 ।।