Śrīkoṣa
Chapter 31

Verse 31.59

संकर्षणांशजं विष्णुं पूजयेत् पालिकासु वै।
अनिरुद्धांशसंभूतं ब्रह्माणं घटिकासु च।। 31.59 ।।