Śrīkoṣa
Chapter 31

Verse 31.62

नीवारिदिषु धान्येषु केशवादीन् समर्चयेत्।
सर्वार्थपालिकानां तु क्रमात् षोडके गुरुः।। 31.62 ।।