Śrīkoṣa
Chapter 31

Verse 31.65

घटिकानां पूर्वभागे कुण्डे वा स्थण्डिलेऽपि वा।
पीठमाकल्प्य पाद्यान्तं लक्ष्मीशं तत्र पूजयेत्।। 31.65 ।।