Śrīkoṣa
Chapter 31

Verse 31.76

चतुरश्रं भवेत् कुण्डं पात्रवेदिं तु दक्षिणे।
प्रतीच्यां मखबिम्बस्य कौबेर्यां मण्डलस्य च।। 31.76 ।।