Śrīkoṣa
Chapter 31

Verse 31.79

ततो देवालयं सर्वं सलिलैः शोधयेत् पुरा।
सुधालेपध्वजोच्छ्रायांस्तोरणान् दर्भमालिकाः।। 31.79 ।।