Śrīkoṣa
Chapter 31

Verse 31.80

कुर्यात् सर्वत्र सत्कारान् कदलीस्तम्भसंयुतान्।
अलंकृतासु वीथीषु प्रसादे च तथा कृते।। 31.80 ।।