Śrīkoṣa
Chapter 32

Verse 32.1

+++
+++
।। द्वात्रिंशोऽध्यायः ।।
ततः परस्मिन् दिवसे नित्यकर्म समाप्य च।
ऋत्विग्भिः साधकाचार्यैर्बोधकैश्च समन्वितः।। 32.1 ।।