Śrīkoṣa
Chapter 32

Verse 32.4

दुकूलं पट्टजं वापि कार्पासजमथापि वा।
ध्वजारोहाय सुदृढं स्निग्धं लक्षणसंयुतम्।। 32.4 ।।