Śrīkoṣa
Chapter 32

Verse 32.8

सूत्रेण मध्यरेखायाः कोणात्कोणं च मध्यमे।
आस्फालयेन्मध्यदेशाद्यावन्मस्तकपादयोः।। 32.8 ।।