Śrīkoṣa
Chapter 32

Verse 32.13

मौलौ मालायितं नागं शङ्खं तु तुहिनप्रभम्।
पद्मं च दक्षिणे कर्णे शोणाभं कुण्डलाकृतिम्।। 32.13 ।।