Śrīkoṣa
Chapter 5

Verse 5.56

आरभ्यमाणे प्रासादे बहवो विघ्नकारिणः।
बालालये कृते देवि नश्यन्ति स्वयमेव ते।। 5.56 ।।