Śrīkoṣa
Chapter 32

Verse 32.17

वामे करे महाश्वेतं विलिखेत् कटकायितम्।
परितः शङ्खचक्रं च गदाखड्गौ तथा धनुः।। 32.17 ।।