Śrīkoṣa
Chapter 32

Verse 32.19

एवं लिखेत् पञ्चवर्णैर्देशिकः शिल्पिनोऽपि वा।
शिल्पिनं तोषयेत्तस्मात् पटमादाय देशिकः।। 32.19 ।।