Śrīkoṣa
Chapter 32

Verse 32.21

वास्तुशान्तिं ततः कुर्यात् ग्रामादीनां विशुद्धये।
धान्यादिकल्पिते पीठे पटं तत्र प्रसारयेत्।। 32.21 ।।