Śrīkoṣa
Chapter 32

Verse 32.25

लिखितं गरुडं देव सर्वदोषप्रशान्तये।
शीलताभ्यां च नेत्राभ्यां पश्य त्वं परमेश्वर।। 32.25 ।।