Śrīkoṣa
Chapter 32

Verse 32.31

जप्त्वा गन्धजलैः पञ्च कलशान् पूरयेद्रमे।
दान्यपीठे स्थापयित्वा स्वलंकृत्य यथाविधि।। 32.31 ।।