Śrīkoṣa
Chapter 1

Verse 1.32

नमः पङ्कजमालिन्यै नमस्तेऽमृतयोनये।
त्रैलोक्यमात्रे शरणं प्रपन्नोऽस्मि च वामहम्।। 1.32 ।।