Śrīkoṣa
Chapter 5

Verse 5.58

यथाभिमतदेशे तु प्रारब्धस्यालयस्य च।
बालालयस्य स्थानं स्यात् पञ्चहस्तायतं शुभे।। 5.58 ।।