Śrīkoṣa
Chapter 33

Verse 33.1

+++
+++
।। त्रयस्त्रिंशोऽध्यायः ।।
ततः प्रभाते विमले साधकैः सह देशिकः।
स्नानादिनित्यकर्माणि कृत्वा धाम विशेद्रमे।। 33.1 ।।