Śrīkoṣa
Chapter 33

Verse 33.3

वरुणस्तिलकश्चैव निम्बार्जुनशमीरुहः।
अन्तर्बहिश्च साराः स्युरेते वृक्षा जलोद्भवे।। 33.3 ।।