Śrīkoṣa
Chapter 33

Verse 33.4

क्रमुको नालिकेरश्च तालहिन्तालकौ तथा।
वेणुश्चैते बहिःसारास्तादत्वे कल्पयेद् गुरुः।। 33.4 ।।