Śrīkoṣa
Chapter 33

Verse 33.7

सर्वं मानाङ्गुलेनापि मानान्तरवशेन वा।
विमानोच्छ्रायमथवा तत्कण्ठोच्छ्रायमेव वा।। 33.7 ।।