Śrīkoṣa
Chapter 33

Verse 33.22

निक्षिप्य साधकैः सार्धमृत्विग्भिर्वैष्णवैः सह।
समुच्चरंस्तार्क्ष्यमन्त्रमुच्चरद्भिश्च साधकैः।। 33.22 ।।