Śrīkoṣa
Chapter 33

Verse 33.25

गर्भमन्दिरमासाद्य नित्यपूजां यथाविधि।
होमान्तं च ततः कृत्वा मूहूर्ते शोभने गुरुः।। 33.25 ।।