Śrīkoṣa
Chapter 33

Verse 33.26

ताम्बूलफलपुष्पाद्यैर्हेमसूत्रसमन्वितम्।
स्वर्णादिपटलं गृह्य ऋत्विग्भिर्दीक्षितैः सह।। 33.26 ।।